17 abr 2012

Yoga Sutras para recitar: Kaivalya Padah por Dr. M. A. Jayashree



Kaivalya Padah: el libro del aislamiento trascendental

Tradicionalmente los Yoga Sutras se aprendían recitándolos de memoria. Esa práctica se llama Shruti Parampara y hoy en día solo unos pocos maestros y maestras lo siguen transmitiendo de ese modo.

Comparto este audio con los sutras en  sánscrito para recitar. El audio pertenece a la Doctora M A Jayashree de India. Ella es mi maestra quien me transmite mediante Shruti Parampara el canto de los Yoga sutras y su filosofía. 
Pueden conocer a Jayashree y su hermano Narasimha en su escuela ubicada en Mysore, India. Su web es http://www.anantharesearch.org/

Para leer la traducción al español de "Kaivalya Padah" entra en "Libro IV: Kaivalya Padah (dos versiones)"

También podés consultar los otros libros de Yoga Sutras en estos links:
Libro III: Vibhuti Pada para recitar 
 Libro III: Vibhuti Pada para leer (dos versiones)





 1. Janma anushadhi mantra tapah samadhi jah siddhayah

2. Jatyantara parinamah prakrity apurat

3. Nimitta aprayojakam prakritinam varana bhedah tu tatah ksetrikavat

4. Nirmana chittany asmita matrat

5. Pravritti bhede prayojakam chittam ekam anekesam

6. Tatra dhyanajam anashayam

7. Karma ashukla akrisnam yoginah trividham itaresam

8. Tat astat vipakanu guna anameva bhibyakti
vasananam

9. Jati desha kala vyavahitanam api anantaryam smritisamskararayoh ekarupatvat

10. Tasam anaditvam cha ashiso nityatvat

11. Hetu phala ashraya alambanaih sangrihitatvat esam abhave tadabhavah

12. Atita anagatam svarupato asty adhvabhedat dharmanam

13. Te vyakta suksma gunatmanah

14. Parinama ekatvat vastu tattvam

15. Vastusamye chittabhedat tayoh vibhaktah panthah

16. Na cha eka chitta tantram vastu tat apramanakam tada syat

17. Tat uparaga peksitva chittasya vastu jnatajnatam

18. Sada jnatah chittavrittayh tatprabhoh purushasya aparinamitvat

19. Na tat svabhasam drishyatvat

20. Ekasamaye cha ubhaya anavadharanam

21. Chittantaradrishye buddhibuddhe atiprasangah smriti sankara cha

22. Chitteh apratisankramayah tadakara apattau svabuddhi samvedanam

23. Drastri drishyo uparaktam chittam sarvartham

24. Tat asankhyeya vasanabhi chitram api parartham samhatyakaritvat

25. Vishesa darshinah atmabhava bhavana

26. Tadam vivekanimnam kaivalya pragbharam chittam

27. Tachchhidresu pratyayantarani  samskarebhyah

28. Hanam esam kleshavad uktam

29. Prasankhyane apy akusidasya sarvatha vivekakhyateh dharmameghah samadhi

30. Tatah klesha karma nivrittih

31. Tada sarva avarana mala apetasya jnanasya anantyat jneya alpam

32. Tatah kritarthanam parinama krama samptih gunanam

33. Ksanah pratiyogi parinama aparanta nirgrahyah kramah

34. Purushartha shnyanam gunanam pratiprasavah kaivalyam svarupa pratistha va chitshakteh iti

No hay comentarios:

Publicar un comentario

Nota: solo los miembros de este blog pueden publicar comentarios.