16 abr 2012

Yoga Sutras para recitar: Vibhuti Pada por DR. M. A. Jayashree



Vibhuti Padah: el libro de las manifestaciones

Tradicionalmente los Yoga Sutras se aprendían recitándolos de memoria. Esa práctica se llama Shruti Parampara y hoy en día solo unos pocos maestros y maestras lo siguen transmitiendo de ese modo.

Comparto este audio con los sutras en  sánscrito para recitar. El audio pertenece a la Doctora M A Jayashree de India. Ella es mi maestra quien me transmite mediante Shruti Parampara el canto de los Yoga sutras y su filosofía. 
Pueden conocer a Jayashree y su hermano Narasimha en su escuela ubicada en Mysore, India. Su web es http://www.anantharesearch.org/

Para leer la traducción al español de "Vibhuti Padah" entra en "Libro III: Vibhuti Pada".






 1. Desha bandha chchittasya dharana

2. Tatra pratyaya ekatanata dhyanam

3. Tadeva artha matra nirbhasam svarupa shunyam iva samadhih

4. Trayam ekatra samyamah

5. Tat jayat prajna lokah

6. Tasya bhumisu viniyogah

7. Trayam antarangam purvebhyah

8. Tadapi bahirangam nirbijasya

9. Vyutthana nirodha samskarayoh abhibhava pradurbhavau nirodhaksana chitta anavayo nirodha parinamah

10. Tasya prashanta vahita samskarat

11. Sarvartha taikagratayoh ksayodayau chittasya samadhi parinamah

12. Tatah punah shanto uditau tulya pratyayau chittasya ekagrata parinamah

13. Etena bhuta indriyesu dharma laksana avastha parinamah vyakhyatah

14. Shanto udita avyapadesha dharma anupati dharmi

15. Krama anyatvam parinamah anyatve hetuh

16. Parinama traya samyamat atita anagatah jnanam

17. Shabda artha pratyayanam itaretara dhyasat sankara tat pravibhaga samyamat sarvabhuta ruta jnanam

18. Samskara saksatkaranat purva jati jnanam

19. Pratyayasyo para chitta jnanam

20. Na cha tat samlbanam tasya avisayibhutatvat

21. Kaya rupa samyamat tat grahya shakti stambhe chaksuh prakasha asamprayoga antardhanam

22. Etena shabdady antardhanam uktam

23. Sopakramam nirupakramam cha karma tat samyamat aparanta jnanam aristebhyo va

24. Maitry adisu balani

25. Balesu hasti baladini

26. Pravrity aloka nyasat suksma vyavahita viprakrista jnanam

27. Bhuvana jnanam surye samyamat

28. Chandre tara vyuha jnanam

29. Dhruve tat gati jnanam

30. Nabhi chakre kaya vyuha jnanam

31. Kanthakupe ksut pipasa nivrittih

32. Kurmanadyam sthairyam

33. Murdha jyotisi siddha darshanam

34. Pratibhad va sarvam

35. Hridaye chittasamvit

36. Sattva purushayoh atyanta asankirnayoh pratyaya avishesa bhogah pararthatvat sva artha samyamat purusajnanam

37. Tatah pratibha shravana vedana adarsha ashvada varta jayante

38. Te samadha upasarga vyutthane siddhayah

39. Bandha karana shaithilyat prachara samvedanat cha chittasya para sharira aveshah

40. Udana jayat jala panka kantakadisu asanga utkrantih cha

41. Samana jayat jvalanam

42. Shrotra akashayoh sambandha samyamat divyam shrotram

43. Kaya akashayoh sambandha samyamat laghu tula samapatteh cha akasha gamanam

44. Bahih akalpita vrittih mahavideha tatah prakasha avarana ksayah

45. Sthula svarupa suksma anvaya arthavattva samyamat bhutajayah

46. Tato animadi pradurbhavah kayasampat tat dharma anabhighatah cha

47. Rupa lavanya bala vajrasamhananatvani kaya sampat

48. Grahana svarupa asmita anvayah thavattva samyamat indriyajayah

49. Tato manojavitvam vikaranabhavah pradhanajayah cha

50. Sattva purusha anyata khyati matrasya sarva bhava adhisthatritvam sarvajnatritvam cha

51. Tat vairagya api dosa bija ksaye kaivalyam

52. Sthany upanimantrane sanga smaya akaranam punah anista prasangat

53. Ksana tatkramayoh samyamat vivekajam jnanam

54. Jati laksana deshayoh anyata anavachchhedat tulyayoh tatah pratipattih tarakam sarvavisayam sarvathavisayam akramam cheti vivekajam jnanam

55. Sattva purusayoh shuddhi samye kaivalyam iti



No hay comentarios:

Publicar un comentario

Nota: solo los miembros de este blog pueden publicar comentarios.