2 oct 2016

Hatha Yoga Pradipíka recitación

Sri T Krishnamacharya en Maha Mudra

Presento un audio con Sri Krishnamacharya recitando el primer capítulo del Hatha Yoga Pradipika acompañado del texto en sánscrito, y finalmente una traducción al español de cada verso. 



La forma tradicional de aprender estos textos es mediante la repetición, de manera oral. Es una tradición Shruti Parampara y se debe aprender directamente de un maestro. 


De todas formas les comparto esto como una herramienta para ir aprendiendo mediante la repetición. Uno debe sentarse en una posición cómoda regulando la respiración. Acompañando del texto como ayuda se debe repetir los versos. A continuación podemos releer una y otra vez la traducción, de manera de ir interpretando las palabras en sánscrito y así se vayan grabando en nuestra memoria, tanto el texto en sánscrito como su significado. 





|| 1 || prathamopadeśaḥ 

 Primera parte


atha haṭhayogapradīpikā | śrīādināthāya namo'stu tasmai yenopadiṣṭā haṭhayogavidyā | vibhrājate pronnatarājayogamāroḍhumicchoradhirohiṇīva ||1|| 


praṇamya śrīguruṁ nāthaṁ svātmārāmeṇa yoginā | kevalaṁ rājayogāya haṭhavidyopadiśyate ||2|| 


bhrāntyā bahumatadhvānte rājayogamajānatām | haṭhapradīpikāṁ dhatte svātmārāmaḥ kṛpākaraḥ ||3|| 



haṭhavidyā mi matsyendragorakṣādyā vijānate | svātmārāmo'thavā yogī jānīte tatprasādataḥ ||4|| 


śrīādināthamatsyendraśābarānandabhairavāḥ | cauraṅgīmīnagorakṣavirūpākṣabileśayāḥ ||5|| 


manthāno bhairavo yogī siddhirbuddhaśca kanthaḍiḥ | koraṇṭakaḥ surānandaḥ siddhapādaśca carpaṭiḥ ||6||


kānerī pūjyapādaśca nityanātho nirañjanaḥ | kapālī bindunāthaśca kākacaṇḍīśvarāhvayaḥ ||7|| 


allāmaḥ prabhudevaśca ghoḍā colī ca ṭiṇṭiṇiḥ | bhānukī nāradevaśca khaṇḍaḥ kāpālikastathā ||8||



ityadayo mahāsiddhā haṭhayogaprabhāvataḥ | khaṇḍayitvā kāladaṇḍaṁ brahmāṇḍe vicaranti te ||9||

aśeṣatāpataptānāṁ samāśrayamaṭho haṭhaḥ | aśeṣayogayuktānāmādhārakamaṭho haṭhaḥ ||10|| 

haṭhavidyā paraṁ gopyā yoginā siddhimicchatā | bhavedvīryavatī guptā nirvīryā tu prakāśitā ||11|| 

surājye dhārmike deśe subhikṣe nirūpadrave | dhanuḥ pramāṇaparyantaṁ śilāgnijalavarjite | ekānte maṭhikāmadhye sthātavyaṁ haṭhayoginā ||12||   

alpādvāramarandhragartavivaraṁ nātyuccanīcāyataṁ samyaggomayasāndraliptamamalaṁ niḥśeṣajantūjjhitam | bāhye maṇḍapavedikūparuciraṁ prākārasaṁveṣṭitaṁ proktaṁ yogamaṭhasya lakṣaṇamidaṁ siddhairhaṭhābhyāsibhiḥ ||13||

evaṁvidhe maṭhe sthitvā sarvacintāvivarjitaḥ | gurūpadiṣṭamārgeṇa yogameva samabhyaset ||14|| 

atyāhāraḥ prayāsaśca prajalpo niyamagrahaḥ | janasaṅgaśca laulyaṁ ca ṣaḍbhiryogo vinaśyati ||15||  

utsāhātsāhasāddhairyāttattvajñānācca niścayāt | janasaṅgaparityāgātṣaḍbhiryogaḥ prasiddhyati ||16||

atha yamaniyamāḥ | ahiṁsā satyamasteyaṁ brahmacaryaṁ kṣamā dhṛtiḥ | dayārjavaṁ mitāhāraḥ śaucaṁ caiva yamā daśa || 

tapaḥ saṃtoṣa āstikyaṁ dānamīśvarapūjanam | siddhāntavākyaśravaṇaṁ hrīmatī ca japo hutam | niyamā daśa samproktā yogaśāstraviśāradaiḥ ||    

haṭhasya prathamāṅgatvādāsanaṁ pūrvamucyate | kuryāttadāsanaṁ sthairyamārogyaṁ cāṅgalāghavam ||17||

vasiṣṭhādyaiśca munibhirmatsyendrādyaiśca yogibhiḥ | aṅgīkṛtānyāsanāni kathyante kānicinmayā ||18|| 

jānūrvorantare samyakkṛtvā pādatale ubhe | ṛjukāyaḥ samāsīnaḥ svastikaṁ tatpracakṣate ||19|| 

savye dakṣiṇagulphaṁ tu pṛṣṭhapārśve niyojayet | dakṣiṇe'pi tathā savyaṁ gomukhaṁ gomukhākṛtiḥ ||20||  

ekaṁ pādaṁ tathaikasminvanyasedūruṇi sthiram | itarasmiṁstathā coruṁ vīrāsanamitīritam ||21||  

gudaṁ nirudhya gulphābhyāṁ vyutkrameṇa samāhitaḥ | kūrmāsanaṁ bhavedetaditi yogavido viduḥ ||22||

padmāsanaṁ tu saṁsthāpya jānūrvorantare karau | niveśya bhūmau saṁsthāpya vyomasthaṁ kukkuṭāsanam ||23|| 


kukkuṭāsanabandhastho dorbhyāṁ sambadhya kandharām | bhavetkūrmavaduttāna etaduttānakūrmakram ||24|| 


pādāṅguṣṭhau tu pāṇibhyāṁ gṛhītvā śravaṇāvadhi | dhanurākarṣaṇaṁ kuryāddhanurāsanamucyate ||25|| 


vāmorumūlārpitadakṣapādaṁ jānorbahirveṣṭitavāmapādam | pragṛhya tiṣṭhetparivartitāṅgaḥ śrīmatsyanāthoditamāsanaṁ syāt ||26||   
  
matsyendrapīṭhaṁ jaṭharapradīptiṁ pracaṇḍarugmaṇḍalakhaṇḍanāstram | abhyāsataḥ kuṇḍalinīprabodhaṁ candrasthiratvaṁ ca dadāti puṁsām ||27||

prasārya pādau bhuvi daṇḍarūpau dorbhyāṁ padāgradvitayaṁ gṛhītvā | jānūparinyastalalāṭadeśo vasedidaṁ paścimatānamāhuḥ ||28|| 


iti paścimatānamāsanāgryaṁ pavanaṁ paścimavāhinaṁ karoti | udayaṁ jaṭharānalasya kuryādudare kārśyamarogatāṁ ca puṁsām ||29|| 


dharāmavaṣṭabhyaḥ karadvayena tatkūrparasthāpitanābhipārśvaḥ | uccāsano daṇḍavadutthitaḥ khe māyūrametatpravadanti pīṭham ||30|| 


harati sakalarogānāśu gulmodarādīnabhibhavati ca doṣānāsanaṁ śrīmayūram | bahu kadaśanabhuktaṁ bhasma kuryādaśeṣaṁ janayati jaṭharāgniṁ jārayetkālakūṭam ||31|| 


uttānaṁ śavavadbhūmau śayanaṁ tacchavāsanaṁ | śavāsanaṁ śrāntiharaṁ cittaviśrāntikārakam ||32|| 


caturaśītyāsanāni śivena kathitāni ca | tebhyaścatuṣkamādāya sārabhūtaṁ bravīmyaham ||33|| 


siddhaṁ padmaṁ tathā siṁhaṁ bhadraṁ veti catuṣṭayam | śreṣṭhaṁ tatrāpi ca sukhe tiṣṭhetsiddhāsane sadā ||34|| 


tatra siddhāsanam | yonisthānakamaṅghrimūlaghaṭitaṁ kṛtvā dṛḍhaṁ vinyasenmeṇḍḥre pādamathaikameva hṛdaye kṛtvā hanuṁ susthiram | sthānuḥ saṁyamitendriyo'caladṛśā paśyedbhruvorantaraṁ hyetanmokṣakapāṭabhedajanakaṁ siddhāsanaṁ procyate ||35|| 


meṇḍhrādupari vinyasya savyaṁ gulphaṁ tathopari | gulphāntaraṁ ca nikṣipya siddhāsanamidaṁ bhavet ||36|| 


etatsiddhāsanaṁ prāhuranye vajrāsanaṁ viduḥ | muktāsanaṁ vadantyeke prāhurguptāsanaṁ pare ||37||


yameṣviva mitāhāramahiṁsāṁ niyameṣviva | mukhyaṁ sarvāsaneṣvekaṁ siddhāḥ siddhāsanaṁ viduḥ ||38|| 


caturaśītipīṭheṣu siddhameva sadābhyaset | dvāsaptatisahasrāṇāṁ nāḍīnāṁ malaśodhanam ||39||


ātmadhyāyī mitāhārī yāvaddvādaśavatsaram | sadā siddhāsanābhyāsādyogī niṣpattimāpnuyāt ||40||       

kimanyairbahubhiḥ pīṭhaiḥ siddhe siddhāsane sati | prāṇānile sāvadhāne baddhe kevalakumbhake | utpadyate nirāyāsātsvayamevonmanī kalā ||41||

tathaikasminneva dṛḍhe siddhe siddhāsane sati | bandhatrayamanāyāsātsvayamevopajāyate ||42|| 


nāsanaṁ siddhasadṛśaṁ na kumbhaḥ kevalopamaḥ | na khecarīsamā mudrā na nādasadṛśo layaḥ ||43|| 


atha padmāsanam | vāmorūpari dakṣiṇaṁ ca caraṇaṁ saṁsthāpya vāmaṁ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṁ dṛḍham | aṅguṣṭhau hṛdaye nidhāya cibukaṁ nāsāgramālokayedetadvyādhivināśakāri yamināṁ padmāsanaṁ procyate ||44|| 


uttānau caraṇau kṛtvā ūrusaṁsthau prayatnataḥ | ūrumadhye tathottānau pāṇī kṛtvā tato dṛśau ||45|| 


nāsāgre vinyasedrājadantamūle tu jihvayā | uttambhya cibukaṁ vakṣasyutthāpya pavanaṁ śanaiḥ ||46||   


idaṁ padmāsanaṁ proktaṁ sarvavyādhivināśanam | durlabhaṁ yena kenāpi dhīmatā labhyate bhuvi ||47|| 


kṛtvā sampuṭitau karau dṛḍhataraṁ baddhvātu padmāsanaṁ gāḍhaṁ vakṣasi sannidhāya cibukaṁ dhyāyaṁśca taccetasi | vāraṁvāramapānamūrdhvamanilaṁ protsārayanpūritaṁ nyañcanprāṇamupaiti bodhamatulaṁ śaktiprabhāvānnaraḥ ||48|| 


padmāsane sthito yogī nāḍīdvāreṇa pūritam | mārutaṁ dhārayedyastu sa mukto nātra saṁśayaḥ ||49||


atha siṁhāsanam | gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet | dakṣiṇe savyagulphaṁ tu dakṣagulphaṁ tu savyake ||50|| 


hastau tu jānvoḥ saṁsthāpya svāṅgulīḥ samprasārya ca | vyāttavaktro nirīkṣeta nāsāgraṁ susamāhitaḥ ||51|| 


siṁhāsanaṁ bhavedetatpūjitaṁ yogipuṅgavaiḥ | bandhatritayasandhānaṁ kurute cāsanottamam ||52|| 


atha bhadrāsanam | gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet | savyagulphaṁ tathā savye dakṣagulphaṁ tu dakṣiṇe ||53||   


pārśvapādau ca pāṇibhyāṁ dṛḍhaṁ baddhvā suniścalam | bhadrāsanaṁ bhavedetatsarvavyādhivināśanam | gorakṣāsanamityāhuridaṁ vai siddhayoginaḥ ||54||


evamāsanabandheṣu yogīndro vigataśramaḥ | abhyasennāḍikāśuddhiṁ mudrādipavanakriyām ||55|| 


āsanaṁ kumbhakaṁ citraṁ mudrākhyaṁ karaṇaṁ tathā | atha nādānusandhānamabhyāsānukramo haṭhe ||56|| 


brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ | abdādūrdhvaṁ bhavetsiddho nātra kāryā vicāraṇā ||57|| 


susnigdhamadhurāhāraścaturthāṁśavivarjitaḥ | bhujyate śivasamprītyai mitāhāraḥ sa ucyate ||58|| 


kaṭvamlatīkṣṇalavaṇoṣṇahāritaśākasauvīratailatilasarṣapamadyamatsyān | ājādimāṁsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyamapathyamāhuḥ ||59|| 


bhojanamahitaṁ vidyātpunarasyoṣṇīkṛtaṁ rūkṣam | atilavaṇamamlayuktaṁ kadaśanaśākotkaṭaṁ varjyam ||60|| 


vahnistrīpathisevānāmādau varjanamācaret | tathā hi gorakṣavacanam - varjayeddurjanaprāntaṁ vahnistrīpathisevanam | prātaḥsnānopavāsādi kāyakleśavidhiṁ tathā ||61|| 


godhūmaśāliyavaṣāṣṭikaśobhanānnaṁ kṣīrājyakhaṇḍanavanītasitāmadhūni | śuṇṭhīpaṭolakaphalādikapañcaśākaṁ mudgādi divyamudakañca yamīndrapathyam ||62|| 


puṣṭaṁ sumadhuraṁ snigdhaṁ gavyaṁ dhātuprapoṣaṇam | mano'bhilaṣitaṁ yogyaṁ yogī bhojanamācaret ||63|| 


yuvā vṛddho'tivṛddho vā vyādhito durbalo'pi vā | abhyāsātsiddhimāpnoti sarvayogeṣvatandritaḥ ||64|| 


kriyāyuktasya siddhiḥ syādakriyasya kathaṁ bhavet | na śāstrapāṭhamātreṇa yogasiddhiḥ prajāyate ||65|| 


na veṣadhāraṇaṁ siddheḥ kāraṇaṁ na ca tatkathā | kriyaiva kāraṇaṁ siddheḥ satyametanna saṁśayaḥ ||66|| 


pīṭhāni kumbhakāścitrā divyāni karaṇāni ca | sarvāṇyapi haṭhābhyāse rājayogaphalāvadhi ||67|| 


Iti hapradīpikāyāṁ prathamopadeśaḥ | 

Fin de la primera parte del Haṭha Yoga Pradīpikā


Sri T Krishnamacharya


Traducción al español


Haṭha Yoga Pradīpikā


Luz sobre el Haṭha Yoga

Estructura y contenido



El Haṭha Yoga Pradīpikā es el manual escrito mas importante sobre Haṭha Yoga. Su autor, el Yogui Svātmārāma vivió a mediados del siglo XIV d.C. Esta obra persigue la integración entre las disciplinas físicas y las prácticas espirituales mas elevadas del Rāja Yoga.

El Haṭha Yoga Pradīpikā esta dividido en cuatro capítulos, con un total de 389 ślokas (aunque éste número puede oscilar de una versión a otra). Algunos manuscritos incluyen un quinto capítulo con 24 ślokas más, pero este suplemento pertenece claramente a un periodo posterior.

Svātmārāma no sistematiza el camino del yoga pero proporciona muchas
definiciones fundamentales sobre técnicas esenciales. Se describen hasta dieciséis āsanas, muchas de ellas variaciones de la postura sentada con las piernas cruzadas. Para quienes padecen de desórdenes en los humores corporales (doṣas) se prescriben los “seis-actos” (ṣaṭkarmas). Estas técnicas purificatorias se deben practicar antes que las técnicas de control respiratorio. 
Svātmārāma diferencia ocho tipos de control de la respiración, que denomina “retenciones” (kumbhakas). Se afirma que tales “retenciones” despiertan el “poder serpentino” (kuṇḍalinīśakti).

Este proceso esotérico se complementa con los diez “sellos” (mudrās), que incluyen los tres “bloqueos” (bandhas): en la garganta, el estómago y el ano. El texto también contiene descripción sobre las técnicas tántricas vajrolīmudrā, sahajolīmudrā y amarolīmudrā.

Un característica importante en la enseñanza de Svātmārāma es el “culto a través del sonido” (nādaupāsana), por medio del cual se alcanza la condición de
“disolución” (laya) mental.


Estrucutra del primer capítulo: Asana

Saludo y presentación (1-11)
Lugar para la práctica (12-14)
Requisitos para la práctica (15-16)
Actitudes previas (16)
Posturas (17-18)
Posturas generales (19-32)
Posturas de meditación(33)
Siddhāsana (34-43)
Padmāsana (44-49)
Siṃhāsana (50-52)
Bhadrāsana (53-55)
Conclusión (56)
Dieta moderada (57-58)
Dieta a evitar (59-60)
Hábitos (61)
Dieta recomendada (62-63)
Conclusiones (64-67)


|| 1 || prathamopadeśaḥ
Primera parte: sobre las āsanas

Saludo y presentación.

atha haṭhayogapradīpikā | śrīādināthāya namo'stu tasmai yenopadiṣṭā
haṭhayogavidyā | vibhrājate pronnatarājayogamāroḍhumicchoradhirohiṇīva ||1||

I_1. Saludo a Śiva, el primer Señor del Yoga que enseñó el haṭhavidyā a (su esposa) Pārvatī el cual, como una escalera, conduce hacia el rājayoga.

praṇamya śrīguruṁ nāthaṁ svātmārāmeṇa yoginā | kevalaṁ rājayogāya
haṭhavidyopadiśyate ||2||

I_2. El yogui Svātmārāma, después de saludar solemnemente a su maestro, establece desde el principio que el haṭhavidyā es solamente un medio para la realización del rājayoga.

bhrāntyā bahumatadhvānte rājayogamajānatām | haṭhapradīpikāṁ dhatte
svātmārāmaḥ kṛpākaraḥ ||3||

I_3. Para quienes vagan en la oscuridad de las diferentes doctrinas en conflicto, incapaces de seguir el rājayoga, el compasivo Svātmārāma ofrece la luz del haṭhavidyā.

haṭhavidyā hi matsyendragorakṣādyā vijānate | svātmārāmo'thavā yogī jānīte
tatprasādataḥ ||4||

I_4. Svātmārāma aprendió el haṭhavidyā de los maestros Gorakṣa y Matsysendra.

śrīādināthamatsyendraśābarānandabhairavāḥ |
cauraṅgīmīnagorakṣavirūpākṣabileśayāḥ ||5||

manthāno bhairavo yogī siddhirbuddhaśca kanthaḍiḥ | koraṇṭakaḥ surānandaḥ
siddhapādaśca carpaṭiḥ ||6||

kānerī pūjyapādaśca nityanātho nirañjanaḥ | kapālī bindunāthaśca
kākacaṇḍīśvarāhvayaḥ ||7||

allāmaḥ prabhudevaśca ghoḍā colī ca ṭiṇṭiṇiḥ | bhānukī nāradevaśca khaṇḍaḥ
kāpālikastathā ||8||

ityadayo mahāsiddhā haṭhayogaprabhāvataḥ | khaṇḍayitvā kāladaṇḍaṁ brahmāṇḍe vicaranti te ||9||

I_5_9. Śiva, Matsyendra, Śabara, Ānandabhairava , Cauraṅgī, Mīna, Gorakṣa, Virūpākṣa, Bileśaya, Manthāna, Bhairava, Siddhi, Buddha, Kanthaḍi, Koraṇṭaka, Surānanda, Siddhapāda, Carpaṭi, Kānerī, Pūjyapāda, Nityanātha, Nirañjana, Kapālī, Vindunātha , Kāka, Caṇḍīśvara, Allāma, Prabhudeva, Ghoḍā, Colī, Ṭiṇṭiṇi, Bhānukī, Nāradeva, Khaṇḍa, Kāpālika y otros mahāsiddhās, habiendo conquistado el tiempo por medio del haṭhayoga, exiten aún en el universo.

aśeṣatāpataptānāṁ samāśrayamaṭho haṭhaḥ | aśeṣayogayuktānāmādhārakamaṭho haṭhaḥ ||10||

I_10. El haṭhayoga es un refugio para quienes padecen de los tres tipos de dolor. Para todos los que se dedican al yoga, el haṭhayoga es la base que soporta su práctica.

haṭhavidyā paraṁ gopyā yoginā siddhimicchatā | bhavedvīryavatī guptā nirvīryā tu prakāśitā ||11||

I_11. El yogui que desee el éxito debe mantener el haṭhayoga en riguroso secreto, pues sólo así es efectivo. Cuando se divulga indiscriminadamente pierde todo su poder.


Lugar para la práctica.

surājye dhārmike deśe subhikṣe nirūpadrave | dhanuḥ pramāṇaparyantaṁ
śilāgnijalavarjite | ekānte maṭhikāmadhye sthātavyaṁ haṭhayoginā ||12||

I_12. Se debe practicar haṭhayoga en una pequeña y solitaria ermita (maṭha), libre de piedras, agua y fuego, en una región donde impere la justicia, la paz y la prosperidad.

alpādvāramarandhragartavivaraṁ nātyuccanīcāyataṁ
samyaggomayasāndraliptamamalaṁ niḥśeṣajantūjjhitam | bāhye
maṇḍapavedikūparuciraṁ prākārasaṁveṣṭitaṁ proktaṁ yogamaṭhasya
lakṣaṇamidaṁ siddhairhaṭhābhyāsibhiḥ ||13||

I_13. La maṭha debe tener una pequeña puerta y carecer de ventanas. El piso ha de estar nivelado y sin hoyos, sin ser demasiado alto ni demasiado bajo, y ha de conservarse muy limpio (cubierto de estiercol de vaca) y libre de insectos. El exterior debe ser agradable, con una entrada (maṇḍapa), una plataforma elevada y un pozo de agua. El conjunto ha de estar rodeado por un muro. Estas son las características de la ermita descritas por los siddha del haṭhayoga.

evaṁvidhe maṭhe sthitvā sarvacintāvivarjitaḥ | gurūpadiṣṭamārgeṇa yogameva
samabhyaset ||14||

I_14. En tal lugar el yogui, libre de toda preocupación, se dedicará únicamente a la práctica del yoga siguiendo las instrucciones de su guru.


Requisitos para la práctica.

atyāhāraḥ prayāsaśca prajalpo niyamagrahaḥ | janasaṅgaśca laulyaṁ ca
ṣaḍbhiryogo vinaśyati ||15||

I_15. El yogui fracasa por exceso de comida, agotamiento físico, charlatanería, ascetismo exagerado, compañía inadecuada e inquietud.

utsāhātsāhasāddhairyāttattvajñānācca niścayāt |
janasaṅgaparityāgātṣaḍbhiryogaḥ prasiddhyati ||16||

I_16. El éxito en el yoga depende del esfuerzo, la valiente determinación, la audacia, el conocimiento discriminativo, la perseverancia, la fe (en las enseñanzas del guru) y el alejamiento de toda compañía (superflua).


Actitudes previas.

atha yamaniyamāḥ | ahiṁsā satyamasteyaṁ brahmacaryaṁ kṣamā
dhṛtiḥ | dayārjavaṁ mitāhāraḥ śaucaṁ caiva yamā daśa ||

Las diez yama son: ahiṃsa, satya, āsteya, brahmacarya, paciencia, fortaleza de espíritu, compasión, honestidad, moderación en la dieta y śauca.

tapaḥ saṃtoṣa āstikyaṁ dānamīśvarapūjanam |
siddhāntavākyaśravaṇaṁ hrīmatī ca japo hutam | niyamā daśa
samproktā yogaśāstraviśāradaiḥ ||

Las diez niyama son: tapas, saṃtoṣa, espíritu religioso, caridad, īśvarapraṇidhāna, svādhyāya, sencillez, inteligencia, japa y yatna.


Posturas.

haṭhasya prathamāṅgatvādāsanaṁ pūrvamucyate | kuryāttadāsanaṁ
sthairyamārogyaṁ cāṅgalāghavam ||17||

I_17. En primer lugar se exponen las āsanas, pues constituyen el primer paso del haṭhayoga. Las āsanas se practican para lograr una postura estable, salud y
flexibilidad.

vasiṣṭhādyaiśca munibhirmatsyendrādyaiśca yogibhiḥ | aṅgīkṛtānyāsanāni kathyante kānicinmayā ||18||

I_18. A continuación se muestran algunas de las āsanas adoptadas por sabios como Vasiṣṭha y por yoguis como Matsyendra.


Posturas generales.

jānūrvorantare samyakkṛtvā pādatale ubhe | ṛjukāyaḥ samāsīnaḥ svastikaṁ
tatpracakṣate ||19||

I_19. Svastikāsana:sentarse en el suelo con el cuerpo erguido y las piernas dobladas colocando la planta de cada pie entre la pantorrilla y el muslo (de la pierna contraria).

savye dakṣiṇagulphaṁ tu pṛṣṭhapārśve niyojayet | dakṣiṇe'pi tathā savyaṁ
gomukhaṁ gomukhākṛtiḥ ||20||

I_20. Gomukhāsana: el pie derecho se coloca junto a la nalga izquierda y el pie izquierdo junto a la nalga derecha. Esta postura se parece a la boca de una vaca.

ekaṁ pādaṁ tathaikasminvanyasedūruṇi sthiram | itarasmiṁstathā coruṁ
vīrāsanamitīritam ||21||

I_21. Vīrāsana: un pie se coloca encima del muslo contrario y el otro pie debajo (del otro muslo).

gudaṁ nirudhya gulphābhyāṁ vyutkrameṇa samāhitaḥ | kūrmāsanaṁ
bhavedetaditi yogavido viduḥ ||22||

I_22. Kūrmāsana: sentarse de forma equilibrada con los tobillos cruzados debajo del ano.

padmāsanaṁ tu saṁsthāpya jānūrvorantare karau | niveśya bhūmau
saṁsthāpya vyomasthaṁ kukkuṭāsanam ||23||

I_23. Kukkuṭāsana: en padmāsana, se introducen las manos entre los muslos y las pantorrillas; se apoyan firmemente en el suelo y se levanta el cuerpo.

kukkuṭāsanabandhastho dorbhyāṁ sambadhya kandharām |
bhavetkūrmavaduttāna etaduttānakūrmakram ||24||

I_24. Uttānakūrmāsana: adoptando kukkuṭāsana (sin elevación del cuerpo), se agarra la nuca con los dedos de las manos entrelazados y se permanece así, como una tortuga boca arriba (con la espalda en el suelo).

pādāṅguṣṭhau tu pāṇibhyāṁ gṛhītvā śravaṇāvadhi | dhanurākarṣaṇaṁ
kuryāddhanurāsanamucyate ||25||

I_25. Dhanurāsana: sujetando los dedos gordos de los pies con ambas manos, mantener una pierna estirada mientras se acerca la otra a la oreja, como si el cuerpo fuera un arco.

vāmorumūlārpitadakṣapādaṁ jānorbahirveṣṭitavāmapādam | pragṛhya
tiṣṭhetparivartitāṅgaḥ śrīmatsyanāthoditamāsanaṁ syāt ||26||

I_26. Matsyendrāsana: se coloca el pie derecho en la raíz del muslo izquierdo y el pie izquierdo junto a la parte exterior de la rodilla derecha; se agarra el pie izquierdo con la mano derecha y el derecho con la mano izquierda (pasando los brazos por detrás de la espalda); se permanece con el cuerpo girado todo lo que se pueda hacia la izquierda.

matsyendrapīṭhaṁ jaṭharapradīptiṁ pracaṇḍarugmaṇḍalakhaṇḍanāstram |
abhyāsataḥ kuṇḍalinīprabodhaṁ candrasthiratvaṁ ca dadāti puṁsām ||27||

I_27. Esta postura incrementa el apetito estimulando el fuego gástrico (pitta); es un remedio contra las enfermedades mas mortíferas. Con su práctica regular se despierta kuṇḍalinī y se detiene el néctar que se derrama desde la luna.

prasārya pādau bhuvi daṇḍarūpau dorbhyāṁ padāgradvitayaṁ gṛhītvā |
jānūparinyastalalāṭadeśo vasedidaṁ paścimatānamāhuḥ ||28||

I_28. Paścimatānāsana: permanecer con las dos piernas extendidas en el suelo sujetando los dedos de los pies con las manos y apoyando la cabeza sobre las rodillas.

iti paścimatānamāsanāgryaṁ pavanaṁ paścimavāhinaṁ karoti | udayaṁ
jaṭharānalasya kuryādudare kārśyamarogatāṁ ca puṁsām ||29||

I_29. Esta excelente āsana hace que el prāṇa fluya a través de suṣumnā, estimula el fuego gástrico (pitta), flexibiliza la espalda y elimina todas las dolencias que afectan a las personas.

dharāmavaṣṭabhyaḥ karadvayena tatkūrparasthāpitanābhipārśvaḥ | uccāsano
daṇḍavadutthitaḥ khe māyūrametatpravadanti pīṭham ||30||

I_30. Māyūrāsana: se colocan las manos firmemente en el suelo y se eleva el cuerpo en el aire apoyando el vientre sobre los codos; el cuerpo se mantiene recto como un palo.

harati sakalarogānāśu gulmodarādīnabhibhavati ca doṣānāsanaṁ śrīmayūram
| bahu kadaśanabhuktaṁ bhasma kuryādaśeṣaṁ janayati jaṭharāgniṁ
jārayetkālakūṭam ||31||

I_31. Esta āsana cura diversas enfermedades como gulma, udara y otras dolencias abdominales; elimina los desórdenes causados por el desequilibrio entre vata, pitta y kapha; facilita las digestiones pesadas y hace digerible incluso a kālakūṭa.

uttānaṁ śavavadbhūmau śayanaṁ tacchavāsanaṁ | śavāsanaṁ śrāntiharaṁ
cittaviśrāntikārakam ||32||

I_32. Śavāsana: permanecer tendido en el suelo boca arriba como un muerto; esta āsana elimina el cansancio ocasionado por otras āsanas y proporciona descanso a la mente.


Posturas de meditación.

caturaśītyāsanāni śivena kathitāni ca | tebhyaścatuṣkamādāya sārabhūtaṁ
bravīmyaham ||33||

I_33. Śiva enseñó 84 āsanas; se describen ahora las cuatro más importantes: siddhāsana , padmāsana, siṃhāsana y bhadrāsana.

Siddhāsana.

siddhaṁ padmaṁ tathā siṁhaṁ bhadraṁ veti catuṣṭayam | śreṣṭhaṁ
tatrāpi ca sukhe tiṣṭhetsiddhāsane sadā ||34||

I_34. La más confortable de las cuatro, siddhāsana, debe practicarse siempre.

tatra siddhāsanam | yonisthānakamaṅghrimūlaghaṭitaṁ kṛtvā dṛḍhaṁ
vinyasenmeṇḍḥre pādamathaikameva hṛdaye kṛtvā hanuṁ susthiram |
sthānuḥ saṁyamitendriyo'caladṛśā paśyedbhruvorantaraṁ
hyetanmokṣakapāṭabhedajanakaṁ siddhāsanaṁ procyate ||35||

I_35. Siddhāsana: se aprieta con firmeza el talón izquierdo contra el perineo y se coloca el derecho justo encima del órgano sexual (a la altura del pubis), sujetando el pene entre los dos pies (en la versión femenina, el talón mas bajo debe colocarse contra los labios mayores de la vagina); se mantiene la barbilla contra el pecho y se permanece sentado en posición erguida, con los sentidos controlados y la mirada fija entre las cejas. Siddhāsana permite atravesar la puerta que conduce a la perfección.

meṇḍhrādupari vinyasya savyaṁ gulphaṁ tathopari | gulphāntaraṁ ca
nikṣipya siddhāsanamidaṁ bhavet ||36||

I_36. Siddhāsana se realiza también colocando el talón izquierdo por encima del meḍhra o del yoni, y el talón derecho por encima de éste.

etatsiddhāsanaṁ prāhuranye vajrāsanaṁ viduḥ | muktāsanaṁ
vadantyeke prāhurguptāsanaṁ pare ||37||

I_37. Algunos llaman a esta variación siddhāsana; otros la conocen como vajrāsana, muktāsana o guptāsana.

yameṣviva mitāhāramahiṁsāṁ niyameṣviva | mukhyaṁ
sarvāsaneṣvekaṁ siddhāḥ siddhāsanaṁ viduḥ ||38||

I_38. Igual que entre los yama y niyama las prácticas mas importantes son la moderación en la dieta y ahiṃsa, los siddhas saben que la más importante de las āsanas es siddhāsana.

caturaśītipīṭheṣu siddhameva sadābhyaset | dvāsaptatisahasrāṇāṁ
nāḍīnāṁ malaśodhanam ||39||

I_39. Entre las 84 āsanas, se ha de practicar siempre siddhāsana, pues purifica los 72.000 nāḍis.

ātmadhyāyī mitāhārī yāvaddvādaśavatsaram | sadā
siddhāsanābhyāsādyogī niṣpattimāpnuyāt ||40||

I_40. El yogui que practicando siddhāsana durante doce años medita sobre su auténtica esencia (ātma) y come con moderación, logra el éxito (siddhi) en el yoga.

kimanyairbahubhiḥ pīṭhaiḥ siddhe siddhāsane sati | prāṇānile
sāvadhāne baddhe kevalakumbhake | utpadyate
nirāyāsātsvayamevonmanī kalā ||41||

I_41. SI_se domina siddhāsana y se logra contener prāṇa con la práctica de kevalakumbhaka, no son precisas las demás āsanas.

tathaikasminneva dṛḍhe siddhe siddhāsane sati |
bandhatrayamanāyāsātsvayamevopajāyate ||42||

I_42. Cuando se ha perfeccionado siddhāsana, se puede gozar del éxtasis proporcionado por el estado meditativo unmanīavasthā que surge por sí solo; los tres bandha aparecen de forma natural, sin esfuerzo.

nāsanaṁ siddhasadṛśaṁ na kumbhaḥ kevalopamaḥ | na khecarīsamā
mudrā na nādasadṛśo layaḥ ||43||

I_43. No hay āsana como siddhāsana, ni kumbhaka como kevala, ni mudrā como khecarī, ni laya como nāda.


Padmāsana.

atha padmāsanam | vāmorūpari dakṣiṇaṁ ca caraṇaṁ saṁsthāpya
vāmaṁ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṁ dṛḍham
| aṅguṣṭhau hṛdaye nidhāya cibukaṁ 
nāsāgramālokayedetadvyādhivināśakāri yamināṁ padmāsanaṁ
procyate ||44||

I_44. Padmāsana: se coloca el pie derecho sobre el muslo izquierdo y el pie izquierdo sobre el muslo derecho; se cruzan los brazos por la espalda y se cogen los dedos gordos de ambos pies, el del derecho con la mano derecha y el del iquierdo con la mano izquierda; se aprieta la barbilla contra el pecho y se fija la mirada en la punta de la nariz. Padmāsana cura las enfermedades del yogui.

uttānau caraṇau kṛtvā ūrusaṁsthau prayatnataḥ | ūrumadhye
tathottānau pāṇī kṛtvā tato dṛśau ||45||

nāsāgre vinyasedrājadantamūle tu jihvayā | uttambhya cibukaṁ
vakṣasyutthāpya pavanaṁ śanaiḥ ||46||

I_45_46. Colocar los pies sobre los muslos contrarios y las manos en el regazo con las palmas hacia arriba, una encima de la otra; fijar la mirada en la punta de la nariz y tocar con la lengua la raíz de los incisivos superiores; apretar la barbilla contra el pecho y elevar apana con suavidad mediante la contracción del ano (mūlabandha). 

idaṁ padmāsanaṁ proktaṁ sarvavyādhivināśanam | durlabhaṁ yena
kenāpi dhīmatā labhyate bhuvi ||47||

I_47. Ésta es (otra variación de) padmāsana, destructora de todas las enfermedades (únicamente) en personas de gran percepción.

kṛtvā sampuṭitau karau dṛḍhataraṁ baddhvātu padmāsanaṁ gāḍhaṁ
vakṣasi sannidhāya cibukaṁ dhyāyaṁśca taccetasi |
vāraṁvāramapānamūrdhvamanilaṁ protsārayanpūritaṁ
nyañcanprāṇamupaiti bodhamatulaṁ śaktiprabhāvānnaraḥ ||48||

I_48. Adoptar padmāsana con una mano sobre otra (en el regazo) y la barbilla firmemente apretada contra el pecho, meditar sobre brahma, contrayendo frecuentemente el músculo del ano para hacer subir apana. Análogamente, llevar prāṇa hacia abajo (contrayendo la garganta). De esta forma, se despierta kuṇḍalinī y se logra el conocimiento supremo.

padmāsane sthito yogī nāḍīdvāreṇa pūritam | mārutaṁ dhārayedyastu
sa mukto nātra saṁśayaḥ ||49||

I_49. Sin duda alguna, cuando el yogui se sienta en padmāsana y controla el prāṇa inspirado a través de los nāḍis, alcanza la liberación.


Siṃhāsana.

atha siṁhāsanam | gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ
kṣipet | dakṣiṇe savyagulphaṁ tu dakṣagulphaṁ tu savyake ||50||

I_50. Siṃhāsana: colocar los talones (con los pies cruzados) bajo el sexo, con el derecho tocando el lado izquierdo del perineo y el izquierdo tocando el lado derecho.

hastau tu jānvoḥ saṁsthāpya svāṅgulīḥ samprasārya ca | vyāttavaktro
nirīkṣeta nāsāgraṁ susamāhitaḥ ||51||

I_51. Colocar las palmas de las manos con los dedos extendidos sobre las rodillas; con la boca abierta, concentrar la mirada en la punta de la nariz.

siṁhāsanaṁ bhavedetatpūjitaṁ yogipuṅgavaiḥ |
bandhatritayasandhānaṁ kurute cāsanottamam ||52||

I_52. Siṃhāsana es muy apreciada por los mejores yoguis. Esta excelente āsana facilita los tres bandhas (mūlabandha, jālandarabhanda y uḍḍiyānabandha).


Bhadrāsana.

atha bhadrāsanam | gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ
kṣipet | savyagulphaṁ tathā savye dakṣagulphaṁ tu dakṣiṇe ||53||

I_53. Bhadrāsana: colocar los tobillos bajo el sexo a ambos lados del perineo, el derecho a la derecha y el izquierdo a la izquierda (con las plantas de los pies unidas).

pārśvapādau ca pāṇibhyāṁ dṛḍhaṁ baddhvā suniścalam |
bhadrāsanaṁ bhavedetatsarvavyādhivināśanam |
gorakṣāsanamityāhuridaṁ vai siddhayoginaḥ ||54||

I_54. Mantener los pies firmemente unidos con las manos y permanecer inmóvil. Bhadrāsana cura todas las enfermedades.

evamāsanabandheṣu yogīndro vigataśramaḥ | abhyasennāḍikāśuddhiṁ
mudrādipavanakriyām ||55||

I_55. Esta āsana se denomina Gorakṣāsana por los yoguis avanzados (siddha) y el cansancio desaparece sentándose en esta ella.

Conclusión.

āsanaṁ kumbhakaṁ citraṁ mudrākhyaṁ karaṇaṁ tathā | atha
nādānusandhānamabhyāsānukramo haṭhe ||56||

I_56. Después de las āsanas y las bandhas, continúa la secuencia en la práctica del haṭhayoga con las distintas variaciones de kumbhakas, los mudrās y la concentración en el sonido interior (nāda).


Dieta moderada.

brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ | abdādūrdhvaṁ bhavetsiddho nātra kāryā vicāraṇā ||57||

I_57. Con toda seguridad, el brahmacarin que observe una dieta moderada y practique el haṭhayoga renunciando a los frutos de sus acciones, se convertirá en un siddha en el plazo de un año.

susnigdhamadhurāhāraścaturthāṁśavivarjitaḥ | bhujyate śivasamprītyai mitāhāraḥ sa ucyate ||58||

I_58. Seguir una dieta moderada quiere decir alimentarse con comida agradable y dulce dejando siempre libre una cuarta parte del estómago y dedicando el acto de comer a Śiva.

Dieta a evitar.

kaṭvamlatīkṣṇalavaṇoṣṇahāritaśākasauvīratailatilasarṣapamadyamatsyān |
ājādimāṁsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyamapathyamāhuḥ
||59||

I_59. No se consideran adecuados para el yogui los alimentos amargos, agrios, picantes, salados o muy calientes; los vegetales verdes (distintos de los recomendados), las legumbres fermentadas, el aceite de semillas, el sésamo, la mostaza, las bebidas alcohólicas, el pescado, la carne, el requesón, el suero de la mantequilla, los granos de tipo cāṣa, la azufaifa, las tortas de aceie, la asafétida y el ajo.

bhojanamahitaṁ vidyātpunarasyoṣṇīkṛtaṁ rūkṣam | atilavaṇamamlayuktaṁ
kadaśanaśākotkaṭaṁ varjyam ||60||

I_60. También debe evitarse la comida recalentada, los alimentos secos, demasiado salados o ácidos, y los alimentos con mucha mezcla de vegetales (difíciles de digerir).

Hábitos.

vahnistrīpathisevānāmādau varjanamācaret | tathā hi gorakṣavacanam -
varjayeddurjanaprāntaṁ vahnistrīpathisevanam | prātaḥsnānopavāsādi
kāyakleśavidhiṁ tathā ||61||

I_61. Al principio, deben evitarse el fuego, las relaciones sexuales y los viajes.
Gorakṣa enseña que “al principio, el yogui ha de evitar las compañías
inadecuadas, el calentarse junto al fuego, las relaciones sexuales, los viajes
largos, los baños fríos por la mañana temprano, el ayuno y el esfuerzo físico
exagerado”.


Dieta recomendada.

godhūmaśāliyavaṣāṣṭikaśobhanānnaṁ kṣīrājyakhaṇḍanavanītasitāmadhūni |
śuṇṭhīpaṭolakaphalādikapañcaśākaṁ mudgādi divyamudakañca
yamīndrapathyam ||62||

I_62. Los siguientes alimentos son recomendados para el yogui: trigo, arroz,
centeno, ṣaṣṭikā, productos hechos de cereales, leche, ghē, azúcar moreno,
miel, jengibres eco, pepinos, patolaka, las cinco legumbres (jīvāntī,
vastumulya, akṣi, meghanāda y punarnava), mung y agua pura.

puṣṭaṁ sumadhuraṁ snigdhaṁ gavyaṁ dhātuprapoṣaṇam | mano'bhilaṣitaṁ
yogyaṁ yogī bhojanamācaret ||63||

I_63. El yogui debe tomar alimentos nutritivos y dulces, mezclados con leche y
ghē, que aumenten los dhātu y sean agradables.


Conclusiones.

yuvā vṛddho'tivṛddho vā vyādhito durbalo'pi vā | abhyāsātsiddhimāpnoti
sarvayogeṣvatandritaḥ ||64||

I_64. Cualquier persona que practique activamente yoga, ya sea joven o vieja, o incluso muy vieja, enfermiza y débil, puede convertirse en un siddha.

kriyāyuktasya siddhiḥ syādakriyasya kathaṁ bhavet | na śāstrapāṭhamātreṇa
yogasiddhiḥ prajāyate ||65||

I_65. Cualquiera que practique puede lograr el éxito (siddhi), a menos que sea
perezoso. No se logra triunfar en el yoga simplemente leyendo libros (śāstras).

na veṣadhāraṇaṁ siddheḥ kāraṇaṁ na ca tatkathā | kriyaiva kāraṇaṁ siddheḥ
satyametanna saṁśayaḥ ||66||

I_66. Tampoco se logra siddhis vistiendo de una forma determinada o conversando sobre yoga: sólo se triunfa a través de la práctica incansable. Sin duda, este es el secreto del éxito.

pīṭhāni kumbhakāścitrā divyāni karaṇāni ca | sarvāṇyapi haṭhābhyāse
rājayogaphalāvadhi ||67||

I_67. Mientras no se logre el triunfo en el rājayoga han de practicarse las diversas āsanas, kumbhakas y mudrās del haṭhayoga.


Iti haṭhapradīpikāyāṁ prathamopadeśaḥ |
Fin de la primera parte del Haṭha Yoga Pradīpikā


No hay comentarios:

Publicar un comentario

Nota: solo los miembros de este blog pueden publicar comentarios.